________________
२१८
अथगुरुस्तोत्रम्
गुरोरच्छिपने मनश्चेन् न लग्नम् । ततः किं ततः किं ततः किं ततः किम् ।।१।। कलत्रं धनं पुत्रपौत्रादि सर्वम् । गृहं बान्धवाः सर्वमेतद्धि भूयात् ।। गुरोरशिपद्म मनश्चेन् न लग्नम् । ततः किं ततः किं ततः किं ततः किम् ।।२।। विदेशेषु मान्यः स्वदेशेषु धन्यः । सदाचारवृत्ते सक्तस्तथायि ।। गुरोरविपने मनश्चेन् न लग्नम् । ततः किं ततः किं ततः किं ततः किम् ।।३।। क्षमामण्डलेऽशेषभूपालवृन्दैः। सदा सेवितं यस्य पादारविन्दम् ।। गुरोरडिम्पये मनश्चेन् न लग्नम् । ततः किं ततः किं ततः किं ततः किम् ॥४।। यशश्चेद् गतं दिनु दानप्रतापात् । जगद्वस्तु सर्व करे यत्प्रसादात् ।। गुरोरशिपा मनश्चेन् न लग्नम् । ततः किं ततः किं ततः किं ततः किम् ||५| सन्तु ते गुरवो नित्यं ये संसारसस्त्पितौ । रत्नत्रयमहादानात् स्वपरेषां च तारकाः ॥६||