SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ मङ्गलाष्टकम् २१६ स जयनि गुरुगरीयान , यस्थामलवचनरश्मिभि झंगिति । नश्यति तन्मोहतमो यदविषय दिनकरादीनाम् || गुरुस्तोत्रकं यः पठेद पुण्यदेही । यति पति मचारी च मेही ।। लभेद् वाञ्छितार्थ पदं ब्रह्मरूपम् । गुरोरुक्तवाक्ये मनो यस्य लग्नम् ||८|| इति गुरुस्तोत्रम् सिंहनन्दिविरचितम् मङ्गलाष्टकम् यद्गमीदवतारपूर्वनितरां मानुगृहप्राङ्गणे | षण्मासावधिरत्नकाञ्चनमयं, जातं शुभं वर्षणम् ।। सर्वप्राणिसुखाब्धिसङ्गमकरं मासान नवान् तु ध्रुवम् । भव्याम्भोरुहमानवो जिनवराः कुर्वन्तु नो मङ्गलम् ।।१।। यज्जन्माभिषवं सुरेन्द्र निकरा भक्त्युत्कटाः सादरं । मेरी भीरमहार्णवस्य सलिलैः सम्पूर्णहेम्नो घटैः ।। नानानृत्यविचित्रवाद्यनिचयः सन्मङ्गलैः सम्भृतम् । चस्ते जिनपुङ्गवाः शुचितराः कुर्वन्तु नो मङ्गलम् ।।२।। श्रीचन्द्रप्रभपुष्पदन्तजिनपों श्वेतौ च रक्तोचरौं । श्रीपअप्रभवासुपूज्य सुजिनौ कृष्णप्रभाभास्वरौ ।। श्रीमत्सुव्रतनेमिकौ च हरिती श्रीपार्श्वसत्मप्तमौ । वान्ये षोडश काञ्चनश्रुतिभराः कुर्वन्तु नो मङ्गलम् ।।३।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy