SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२० मङ्गलाष्टकम् ये देवेन्द्रप्रवन्दिता ननिक नागेन्द्रसत्वेचरः । ये पूज्या इह चैव संयमधरा जाता विहायः स्थिराः ॥ यः कामप्रगजेन्द्रदुर्जयघटा ज्ञानाङ्कुशै निजिता । ते रत्नत्रयमण्डिता जिनवराः कुर्वन्तु नो मङ्गलम् ।।४।। सयानाग्निविदग्धघातिकमहा-कौन्धनाः श्रीजिनाः । सम्यक् केवलबोधलोचनधगः सन्मानिहाययुताः ।। श्रीपादाम्पुमानितविलमसर्वेन्द्रमोलिभाः । ते संसारसमुद्र तारणयराः कुर्वन्तु नो मङ्गलम् ||५|| सद्धर्मामृतपूरतर्जितजगत-पापप्रतापोत्कराः । भव्यप्राणिवितीर्णनिमलमहा स्वर्गापवर्गश्रियः॥ स्यक्त्वाऽशेषनिबन्धनानि नितरां प्राप्ताः श्रियं शाश्वतीम् । ते श्रीनीर्थकराः प्रनष्टविथुराः कुर्वन्तु नो मङ्गलम् ॥६॥ निर्दग्धाष्टकठोरकर्मनिकराः सिद्धाः प्रसिद्धिं गताः । सर्वक्लेशविनाशशर्मनिलयाः प्रव्यक्तसञ्चेतनाः ।। पञ्चाचारविचित्ररत्ननिचयाः संज्ञानलक्ष्मीयुताः। सर्वे परिवराः सुमार्गचतुराः कुर्वन्तु नो मङ्गलम् ।।७।। मिथ्यावादकरीन्द्र यूथदमने निर्दोषकण्ठीरवाः । चञ्चच्चारुधियो विवोधनपराः सर्वेऽपि ते पाठकाः ।। सम्यग्दर्शनसाधुबोधविलसच्चारित्र चेतोहराः । सर्वे प्राणिहिताश्च साधुनिकराः कुर्वन्तु नो मङ्गलम् ।८।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy