________________
पाठ:
दृष्टस्य निस्तुत्य 1 मुनीनां विविधर्द्धयः । तदप्यचिन्त्य मार्हन्त्यं समायन्नं हि मे प्रभो ! ||२३|| दृष्ट af मर्थस्य परां काष्टामधिष्ठित !
नः श्रेयसं सदा सौख्यं शस्तं हस्ते कृतं मया ।। २४ ॥ यो मव्यो भगवन् ! पश्येत् सर्वदा भक्तिनिर्भरः । तस्य यद् दुर्लभं सौख्यं नाभृन्नास्ति न भावितम् || २५॥ ततस्त्वमेव लोकाना मनिमितैकबान्धवः । त्वमेव सर्वलोकैक हितधर्मोपदेशकः ॥ २६ ॥ त्वामेव मोक्षमार्गस्य नेतारं कर्मभूभृताम् । मेतारं विश्वतस्वानां ज्ञातारं मुनयो विदुः ।। २७ ॥ त्वया योगाग्निना घाति गहनं भस्मसात्कृतम् । त्वयाप्तं विश्वविश्वैक सारानन्तचतुष्टयम् || २८ ॥ नमस्तुभ्यं चतुस्त्रिंशत्प्रवरातिशयास्पद ! नमस्तुभ्यं महाप्रातिहार्याष्टकपरिष्कृत ! ।। २९ ।। नापरस्त्वते देवो नापरोऽस्ति महेश्वरः । नापरस्त्वद्यते ब्रह्मा नापरः पुरुषोत्तमः ।। ३० ।। स्वयैव सत्यस्तस्वोपदेशः स्यात्पदलाञ्चितः । तवैव मत मार्याणां स्वमापादनक्षमम् ।। ३१ ।। स्वय्येवानन्यसामान्य- पञ्चकल्याणसम्पदः । स्वय्येवानन्य सम्भाव्य-नव केवललब्धयः ।। ३२ ।।
५१