________________
सरस्वतीस्तुतिः
श्रीसर्वज्ञमुखोत्पन्ना भारती बहुभाषिणी । अज्ञानतिमिरं हन्ति विद्याबहुविकासिनी ॥५॥
सतीं श्रुतस्कन्धवने विहारिणीमनेकशाखागहने सरस्वतीं । गुरुप्रवाहेण जडानुकम्पिना स्तुवेsभिनन्द्य वनदेवतामिव ॥ ६ ॥
मातेव या शास्ति हितानि पुंसो रजः क्षिपन्ती दधती सुखानि ।
समस्तशास्त्रार्थविचारत सरस्वती सा तनुतां मति मे ॥७॥ वीतरागमुखोद्गीर्णामङ्गपूर्वादिविस्तृताम् । प्राराध्यां मुनिभिर्वन्दे ब्राह्मीं प्रज्ञाप्रसिद्धये ॥८॥ जगदानन्दिनों तापहारिणों भारतीं सतीम् । श्रीमती चन्द्ररेखामां नमामि विबुधप्रियाम् ॥६॥ देवेन्द्रादिसुरंर्नताङि प्रकपला ध्याता मुनीन्द्रः सदा, नागेन्द्राम्बरभूमिराजनिवहेः संसेविता सर्वदा । हंसस्था सुविशालहस्तकमला विद्वज्जनानां मुदा, वोरणापुस्तकशोभिता जनहिता भूयात् सदा शारदा ॥ १०॥ नमस्ते शारदादेवी काश्मीरप्रतिवासिनी । स्वां प्रार्थयाम्यहं मातः ! विद्यादानं च देहि मे ॥ ११ ॥