________________
सरस्वतीस्तुति
योऽहनिशं पठति मानसमुक्तभारः,
स्यादेव तस्य भवनीरसमुद्रपारः । युङ क्ते जिनेन्द्रवचसा हृदये च हारः,
श्रीज्ञानभूषणमुनिः स्तवनं चकार ३११॥
इति सरस्वतीस्तुतिः ।
सरस्वतीस्तोत्रम् शब्दात्मिका या त्रिजगद् बिभर्ति, ____ स्फुरद् विचित्रार्थसुधा सावन्ती । या बुद्धिरोड्या विदुषां हृदब्जे,
मुखे घ सा में वशमस्तु नित्यम् ॥१ जिनराजमुखाम्भोजराजहंसी सरस्वती। कुन्देन्दुविशदा नित्यं मानसे रमतां मम ।।२ सद्वाग्वृत्तपदन्यासवर्णालङ्कारधारिणी। सम्माङ्गिीसदैवाऽस्तु प्रसन्ना नः सरस्वती॥३ सरस्वत्याः प्रसादेन का कुर्वन्ति मानवाः । तस्मानिश्चलभावेन पूजनीया सरस्वती ।।४