________________
सरस्वती स्तुति
सरस्वति ! नमस्तुभ्यं, वरदे ! कामरूपिणि । विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा ॥१२॥ वाणीकर्म कृपारणी द्रोणीसंसारजलधिसन्तरणे । वेणजितघनमाला जिनवदनाम्भोजभासुरा जोयत् ॥ १३ ॥ जनयति मुदमन्तर्भव्यपाश्रोरुहाणां,
हरति तिमिरराशि या प्रभा भानदीव | कृतनिखिल पदार्थ द्योतना भारतीद्वा,
वितरतु धुतदोषासार्हती भारती वः ॥ १४ ॥ नमामि भारतों जैनों सर्वसन्देहनाशिनीम् । भानुभामिव भव्यानां मनः पद्मत्रिकासिनोम् ॥१५॥ वाचं वाचंयमीद्राणां वक्त्रवारिवाहनाम् । वन्दे नयद्वयायत्त वाच्य सर्वस्वपतिम् ॥ १६ ॥ यत् सर्वात्महितं न वर्णसहितं न स्पंदिताष्ठद्वयं । नो वांद्राकलितं न दोषमलिनं न श्वासरुद्धक्रमं ॥ शान्तामर्षविषैः समं पशुगसंगकरिणतं करिणभिः तनः सर्वविदः प्रणष्टविपदः पायादपूर्ववचः ॥१७॥ गम्भीरं मधुरं मनोहरतरं दोबंरपेतं हितम् । कण्ठौष्ठादिवचो निमित्तरहितं नो वातरोधोद्गतम् । स्पष्टं तत्तदभीष्ट वस्तुकथकं निःशेष भाषात्नकम् । दूरामसभं श्रुतं निरूपमं जैनं वचः पातु नः ॥ १८ ॥
१०