SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ दर्शन पाठः देव 1 श्रीजिन ! राजराजसदृशाः केचिस्त्रयीमे ज्वलजुज्योतिष्युद्भटमिष्टितो यदि हठाभोग्याः श्रिया तेन किम् । यन्तात्वा पुनरुद्भिदेलिमचिरा, नन्दामृतस्रोत सि ब्रह्मज्ञाः त्वयि न स्फुरन्ति हिरुकुत् तत्कस्य वाग्गोचरः || ६ || शब्द ब्रह्ममयूखमालिनो जगत्कर्मप्रभाशालिनि, प्रस्थास्तुः पुरुषायुषो भव विपदैन्यच्छिदं त्वां प्रति । श्रीमत्सिद्धरसेन्द्र ! मोह शिखरिस्तेऽत्र दोषोदयात्, सीदेयं यदि वर्हि तात ! तनुतात् स्वे नाम्नि वाचालताम् ||७| निम्नानोऽपि समूलघातमसकृद् योगास्त्रपातैर्द्विषा - मापद्धयम्पमुपास्य च श्रमफलालाभात् स्वयं याथिनी । युक्तं क्षाम्यति पुण्यदूत वृषभे शस्त्रं यथोद शितं, मुक्तास्त्रेध्वपि तेषु मुञ्चसि विभो ! कः क्षत्रधर्मस्तव ||८|| पुण्योद्रकविपत्रिमं निरुपमं भावत्कमेतद्वपुः, पश्यद्भिर्मणशो युनक्ति सुतं यद्भाक्तिकैस्तत्क्षमम् | सन्तानानतिवर्त्तनाज्जिनपते ! यत्वेतदेवेति तैईष्टवं सुकृतान्यपि पयते चित्रीयतेऽतीव तद् ||९|| यः श्रायः पथिकर्महर्षिभिरपि स्तुत्यः कथञ्चित्प्रभो ! गास्तस्यैव तव स्तवे मुखरयन् गरमेव नाई कथम् । भिद्येवा क्रियदेष काममभवद्भक्ति अंकुसायते, तल्लोको चममङ्गलोऽसि शरणं त्वार्हन् ! प्रपन्नोऽञ्जसा || १० || ५४
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy