________________
दर्शनपाठः दृष्टं श्रीमदिदं जिनेन्द्र सदनं स्याद्वादविधारसस्वादाहादसुधाम्बुधिप्लवलसद्भव्यौपक्लुप्तोत्सवम् । अत्रासाद्य सपघवद्यामिदुरां वित्तप्रससि पर संभक्तं नवोऽपि सदशमलं मृतिश्रियः शम्फलीम् ॥११॥ उत्पादव्ययनित्यतात्म सदिति न्यवेषिवाग्वेदनादभ्यासप्रतिवन्धकक्षयसुखप्रवाहितानुग्रहात् ।
यः सांसिद्धिकबोधमाप्य परमं पश्यन् समग्रं समं, हस्तस्थाऽमलकोपमं प्रदिशति स्याद्वादमव्यात स माम् ।।२।। अर्हदेव ! नमो नमः समरसीभावाऽनुभावात्स्फरतचिच्छक्ति प्रचयोच्छित ! जय जय प्रोबुद्धबोधेक्षण ! | दृग्दानेन मयि प्रसीद भगवन् ! वस्व मुक्त्यानाभ्रमगोत्सव ! नन्द नन्द वरद ! स्वान्तं पुनीतात्मम ||३|| दृष्टः स त्वमशेषसरवकरुणाकूपार ! सारस्वतश्रीपारङ्गाप्रबुद्धयखिजगतां यं प्राणमेकं विदुः । तन्नूनं सुदिनोऽहमय परमा हस्ते रमायव मे, प्राप्तोऽस्म्यद्य भवार्णवान्तमन, सानाध्यमद्यैव मे ।।४।। उच्चैः स्फूर्जद्वीजयोगभिदुना धातिभितीध्रानुरून् भिवानन्तमहिम्नि धाम्नि भमित्र ल्योन्येकमालोकयन् । लोकालोकमृषीन्द्रचक्रिमहितस्तीथं चतुस्त्रिंशता, कुर्बाणोऽतिशयः सतामसिगतिः सत्प्रातिहार्याष्टकः ।।५।।