SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ । अध्यात्मरहस्यम् १७५ स विश्वरूपोऽनन्तार्था-कारप्रसरसत्वतः। : . सोऽग्निशामलक्ष्योऽपि, लक्ष्यः केवलचक्षुषाम् ।।२१।। तस्य लक्षणअन्तर्भा गुपयोगो ह्महतया । ... .. नित्यमन्यतया भारभ्यः, परेभ्योऽन्यत्र लक्षणात ।।२२।। ५ययोर्लक्षणभेदस्ती, भिन्नों तोयानलौ यथा । सोऽस्ति च स्वात्मपरयो-रिति सिद्धाऽत्र युक्तिवाक् ।।२३।। उपयोगश्चितः ६ स्वार्थ, ग्रहण व्यापृतिः श्रुतेः । शब्दगो दर्शनं ज्ञान-मर्थगस्तन्मयः पुमान् ॥२४॥ अमुह्यन्तमरज्यन्त-मद्विषन्तं च यः स्वयम् । शुद्धे निधत्ते स्वे शुद्ध-मुपयोग स शुद्धयति ॥२५!। भावयेच्छुद्धचिद्रूपं, स्वात्मानं नित्यमुद्यतः । रागायुदप्रसत्रणा-मनुत्पर भयाय च ॥२६।। रागः प्रेम रतिर्माया, लोभ हास्यं च पञ्चधा । . मिथ्यात्वमेदयुक सोऽपि, मोहो द्वेषः क्रुधादिषट् ॥२७|| सर्वत्रार्थादुपेक्ष्येऽपि, इदं मे हितमित्यधीः ।। गृखन :प्रीयेऽहितमिति, श्रयन् १ दूयेऽत्र कर्मभिः ॥२८॥ १ छदास्थाम् । २.पृथाभूतः अन्तरं भजतीति अन्तर्भाक् । ३ पृथर भूतेभ्यः कथंचित् । ४ अचेतनद्रव्येभ्यः । ५ पुग़लजीवयोः । ६ कर्णस्य ६ स्वार्थः शब्दः, तस्य गृहणं व्यापारः । ७ स्त्रीपुन्नपुसकवेदरूपम् | क्रोध-मानाऽरति-शोक-भय-जुगुप्साः । प्रीति करोति । १० पीडयते।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy