SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७४ अध्यात्मरहस्यम् t 1 तदर्थमेव मध्येत बुधैः पूर्वं श्रुताः । ततश्चामृतमप्यन्यद् वार्तमेव मनीषिणाम् ||१२|| यद् गिराभ्यस्यतः सा स्याद्, व्यवहारात् स सद्गुरुः । स्वात्मैव निश्चयाचस्या, स्तदन्तर्वाग्भवस्वतः || १३ || रत्नत्रयात्मस्वात्मैव, मोक्षमोर्गोऽजसाऽस्ति यः। . स पृष्टव्यः स एष्टव्यः स द्रष्टव्यो मुमुक्षुभिः ॥१४॥ शुद्धचिदानन्दमयं स्वात्मानं प्रति तथा प्रतीत्यनुभृत्योः । . स्थित्यां चाभिमुखत्वं गोण्या हग्धीक्रियास्तदुपयोगोऽग्रथाः १११५ बुद्धधाधानाच्छ्रद्दधानः स्वं संवेदयते स्वयम् | , यथा संवेद्यमाने स्वे, लीयते च खयीययः ॥ १६ ॥ : यथास्थितार्थान् पश्यन्ती धीः स्वात्माभिमुखी सदा । बुद्धिरत्र तदा बन्धो ! बुद्धद्याधानं तदन्वियात् ॥ १७ ॥ - अहमेवाहमित्यात्म, ज्ञानादन्यत्र वेतनाम् | इदमस्मि करोमीद, मिदं भुज इति क्षिपे ||१८|| अहमेवाहमित्यन्त, जल्पसंयुक्त कल्पनाम् । त्यक्त्वाऽवाग्गोचरं ज्योतिः स्वयं पश्येदनश्वरम् ||१९|| - 1 दुल्लिखति स्वान्तं तत्तदस्वतया त्यजेत् । } तथा विकन्यानुदये, दोद्योत्यात्माच्य चिन्मये ||२०|| १ मुख्याः । २ रत्नत्रयमयः । ३ तस्याः बुद्धी : मधानं सम्बन्धः बुद्धघाघानं कथ्यते । ४ जानीयात् । ५ चिन्तनाम् - ६ परवस्तुतया
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy