________________
१७६
अध्यात्म रहस्यम्
बन्धतः सुगतः खार्थैः सुखाय दुर्गती मुहुः ।
1
दुःखाय चेत्यविधैव, मोहाच्छेयाऽय विद्यया ॥ २९ ॥ निश्चयात् सच्चिदानन्दा, इयरूपं तदस्म्यहम् | ब्रह्म ति सतताभ्यासाल, लीये स्वात्मनि निर्भले || ३० ॥ सन्नेव मया दे, स्वद्रव्यादिचतुष्टयात् । स्थित्युत्पत्तिव्ययात्मत्वा-दमन्नेव विपर्ययात् ॥ ३१ ॥ यथा जातु जगन्नाहं तथाहं न जगत् क्वचित् । कथचित् सर्वभावानां १ मिथो व्यावृत्तिविचितः ||३२|| यदचेतत्थानादि, चेततीत्थमिहाद्य यत् । चेतिष्यत्यन्यथा ऽनन्तं यच चिद्रव्यमस्मि तत् ||३३|| एकमेकक्षणे सिद्धं, नश्यत् प्रागात्मना भवत् ।
,
;
*मता तिष्ठत्तदेवेद - मिति भविस्या यथेक्ष्यते ||३४|| द्रव्यं तथा सदा सर्व द्रव्यत्वाच दप्यहम् | विवर्तेऽनादिसन्तत्या विद्विवः पृथग्विधैः ||३५|| गुणपर्यायवद् द्रव्यं गुणाः सहभुवोऽन्यथा' | पर्यायास्तत्र चैतन्यं गुणः पुंस्यन्वयित्वतः ॥ ३६ ॥ रूपित्वं पुद्गले धर्मे गत्युपग्राहिता १० तयोः । स्थित्युपग्राहिताऽधमें, परिखेतृत्वयोजना ||३७||
1
,
!
१ परस्परम् । २ पृथक्स्वभावपरिज्ञानम् । ३ अन्येन प्रकारेण । ४ विद्यमानेन । ५ ज्ञानेन ६ नानाप्रकारैः। ७ क्रमभुवः पर्यायाः आत्मनि । अनुगामित्वा १० जोत्र- पुद्गलयोः ।
।