SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७६ अध्यात्म रहस्यम् बन्धतः सुगतः खार्थैः सुखाय दुर्गती मुहुः । 1 दुःखाय चेत्यविधैव, मोहाच्छेयाऽय विद्यया ॥ २९ ॥ निश्चयात् सच्चिदानन्दा, इयरूपं तदस्म्यहम् | ब्रह्म ति सतताभ्यासाल, लीये स्वात्मनि निर्भले || ३० ॥ सन्नेव मया दे, स्वद्रव्यादिचतुष्टयात् । स्थित्युत्पत्तिव्ययात्मत्वा-दमन्नेव विपर्ययात् ॥ ३१ ॥ यथा जातु जगन्नाहं तथाहं न जगत् क्वचित् । कथचित् सर्वभावानां १ मिथो व्यावृत्तिविचितः ||३२|| यदचेतत्थानादि, चेततीत्थमिहाद्य यत् । चेतिष्यत्यन्यथा ऽनन्तं यच चिद्रव्यमस्मि तत् ||३३|| एकमेकक्षणे सिद्धं, नश्यत् प्रागात्मना भवत् । , ; *मता तिष्ठत्तदेवेद - मिति भविस्या यथेक्ष्यते ||३४|| द्रव्यं तथा सदा सर्व द्रव्यत्वाच दप्यहम् | विवर्तेऽनादिसन्तत्या विद्विवः पृथग्विधैः ||३५|| गुणपर्यायवद् द्रव्यं गुणाः सहभुवोऽन्यथा' | पर्यायास्तत्र चैतन्यं गुणः पुंस्यन्वयित्वतः ॥ ३६ ॥ रूपित्वं पुद्गले धर्मे गत्युपग्राहिता १० तयोः । स्थित्युपग्राहिताऽधमें, परिखेतृत्वयोजना ||३७|| 1 , ! १ परस्परम् । २ पृथक्स्वभावपरिज्ञानम् । ३ अन्येन प्रकारेण । ४ विद्यमानेन । ५ ज्ञानेन ६ नानाप्रकारैः। ७ क्रमभुवः पर्यायाः आत्मनि । अनुगामित्वा १० जोत्र- पुद्गलयोः । ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy