________________
अध्यात्म रहस्यम्
१७७
सर्वत्रकाले सर्वेषां, खेऽवगाहोपकारिता । . सर्वेषामर्थपर्यायः, पूक्ष्मः प्रतिक्षणक्षयी ।।३८।। वाग्गम्योऽनश्वरः स्थेयान् , मूर्ती व्यन्जनपर्ययः । जीवपुद्गलयोर्द्रव्यं, तन्मयं ते च तन्मयाः ।।३९|| चेतनोऽहमिति द्रव्ये, शौक्यं मुक्ताश्च हास्यत् । चैतन्यं चिद्विवर्ताश्चर, मय्यामील्य मिलाम्यजे ।।४०|| यश्चक्रीन्द्राहमिन्द्रादि, भोगीनामपि जातुन । शश्वतान्दोहमानन्दो मामेवाभिव्यनज्मि' तम् ।।४।। अविद्या विद्यया पृणा, प्युपेक्षा महामाइसकता । कृन्ततो मदभिव्यक्ति, क्रमेण स्यात्पराऽपि मे ।।४२।। समस्तवस्तुविस्तारा, कारकीर्णोऽपि पर्ययातः । द्रव्यार्थादेक एवास्मि, वाच्यः कस्यापि नार्थतः ||४३।। तदेव तस्मै कस्मैचित्, परस्मै ब्रह्मणेऽमुना | सूक्ष्मेनेदं मनः शब्द-ब्रह्मणा संस्करोम्यहम् ॥४४॥ हृत्सरोजेऽष्टपत्रेऽधो, मुखे १०द्रव्यमनोऽम्बुजे । योगातेजसा बुद्धे, स्फुरमस्मि परं महः ॥१५|| । घटनाकाले । २ ज्ञानपर्यायान् । ३ आत्मद्रव्ये । ४ अनुभवामि । ५ मम प्रकटता । ६ व्यवहारात् । ७ बचनगोचरः । ८ निश्चयात् ।
तस्मात्कारणात् । १० गुणदोषविचारस्मरणादिप्रणिधानमात्मनो भावमनः । तदभिमुखस्यास्थवाऽनुग्राहिपुद्गलोचयो द्रव्यमन: ।