________________
अध्यात्मरहस्यम् ध्वस्ते मोहतमस्थान,-दृशामलोरिने । शून्योऽप्यन्यैः स्वटोशून्यो, मया दृश्येऽयमप्यहम् ॥४६।। मामेवाऽहं तथा पश्यन् ऐकाप्रथं परमरनुवे । भजे मत्कन्दमानन्द, निर्जरासंबरावहम् ।।४७|| अनन्तानन्तचिच्छक्ति, चक्रयुक्तोऽपि तस्वतः । अनाद्यविद्यासंस्कार-वशा-दबहिः स्फुरन् ||१८|| यदा यदधितिष्ठामि, तदा तत्स्वतया वपुः । ३ विद्वांस्तवृद्धिहानियां, "स्वस्थ मन्ये चयसयौं ।।४९।। दारादिवपुरप्येवं, तदात्माधिष्ठित विदन् । तदात्मत्वेन ' तत्सौख्य- दुःखे संविमजे पुस ।॥५०॥ सम्प्रत्यात्मतयात्मानं, देह देहतयात्मनः । परेषां च विदन् साम्य-सुधा चर्वभविक्रियाम् ||५|| तस्वविज्ञानवैराग्य-रुद्धचित्तस्य खानि मे। न मृतानि न जीवन्ति, न सुप्तानि न जाग्रति ।।५२|| विशदज्ञानसन्ताने, मंस्कारोबोधरोधिनिः । 'जाग्रत्यजायत्स्मृत्यादेः, किं स्मरेत् । ० १ कल्पनाऽपि मे।५३। १ मत्सम्भवं आत्मोत्थमिति यावत् । २ शुद्धनिश्चयनयापेक्षया । ३ ज्ञानवान् । ४ तस्य धपुषः वृद्धिश्च हानिश्च ताभ्यां । ५ स्वकीयत्वेन १६ दारादीनाम् । ७ अनुभवन तिष्ठामि । ८ संकल्पविकल्पनिरोधके । ६ सति । १० बाह्यवस्तु प्रति कि स्मरेत् ? अपि तु न । ११ कल्पना परिणतिकी ।