SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ も अध्यात्मरहस्यम् निश्चित्यानुभवन् हेयं, स्वानुभूत्यै बहिस्त्यजन् । आदेयं चाददानः स्यां भोक्तृ१ रत्नत्रयात्मकः || ५.४ || 1 हिस्वोपयोगमशुभं श्रुताभ्यासाच्छुभं श्रितः । शुद्धमेवाधितिष्ठेयं श्रेष्ठा निष्ठा हि सेव मे || ५५ ॥ उपयोगोऽशुभो राग-द्वेषमोहैः क्रियात्मनः । १७६ शुभः केवलिधर्मानुरागाच्छुद्धः स्वचिल्लयात् ॥ ५६ ॥ स एवाहं स एवाह-मिति भावयतो मुहुः । योगः स्यात् कोऽपि निःशब्दः, शुद्धस्वात्मनि यो लयः || ५७ || शुद्धबुद्धस्वचिद्रूप, एव लीनः कुतोऽपि न । विभेति परमानन्द, एव विन्दति भावकम् २ ||५८|| तदैकाग्रथं परं प्राप्तो, निरुन्धन शुभास्त्रवम् । क्षपयन्नर्जितं चैनो, जीवमप्यस्ति निर्वृतः || ५९ ॥ यद्भावकर्म रामादि, यज्ज्ञानावरणादि तत् । द्रव्यकर्म यदङ्गादि, नोकर्मोज्झामि तद् बहिः ||६० || भाव्यते ऽभीक्ष्णमिष्टार्थ - प्रीत्याद्यात्मतयात्मना | वेद्यते यत्करोतीमं यद्वशे* भावकर्म तत् ॥ ६१ ॥ बोधरोधादिरूपेण बहुधा पुद्गलात्मना । विकायति चिदात्मापि येनात्मा द्रव्यकर्म तत् || ६२ ।। ५ 5 १ निजचैतन्यभावस्य भोक्ता अहं भवेयम् । २ परमानन्दम् । ३ वेद्यते । ४ सति । ५ पुद्गलस्वभावेन । ६ विरूपको ( कर्मरूपो ) भवति । ७ कर्मणा ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy