________________
१८०
अध्यात्मरहस्यम्
यज्जीवेऽङ्गादि तद्वृद्धि-हान्यर्थः पुद्गलोच्चयः । तथा विकुरुते कर्म शास्त्रकर्म नाम तत् ॥ ६३॥ व्यवहारेण मे हेय - मसद्ग्राह्यं च सद्बहिः । सिद्ध निश्चयतोऽध्यात्मं, मिथ्येतरह गादिकम् ॥२॥६४॥ न मे हेयं न चाऽऽदेयं किञ्चित् परमनिश्चयात् । तद्यत्नसाध्या वाडयत्न- साध्या वा सिद्धिरस्तु मे ।। ६५ ।। भवितव्यतां भगवती मधियन्तुः 'रहन्त्वहं करोमीति । यदि सद्गुरूपदेशव्यवसितजिनशासन रहस्याः ||६६ ॥ शुद्धबुद्धस्वचिद्र- पा– दन्यस्याभिमुखी रुचिः । व्यवहारेण सम्यक्त्वं निश्चयेन तथाऽऽत्मनः ॥ ६७ || निर्विकल्पस्वसंविधिरनर्पितपरग्रहा ।
सज्ज्ञानं निश्चयादुक्तं, व्यवहारनयात् परम् ||६८ || यदेव ज्ञानमर्थेन, संसृष्ट प्रतिपद्यते ।
वाचकत्वेन शब्दः स्यात् तदेव सविकल्पकम् ।। ६९ ।। सद्वृत्तं सर्वसाद्य-योगव्यानुचिरात्मनः ।
गौणं स्याद् वृचिरानन्द, - सान्द्रा कर्मविदाऽञ्जसा ।। ७० ॥ तत्त्वार्थाभिनिवेशनिर्णय तप, रवेष्टामयीमात्मनः
शुद्धि लब्धिवशाद्भजन्ति विकलां, यद्यच्च पूर्णामपि ।
१ मिथ्यागादिकं हेयम्, सम्यग्दगादिकं ग्राह्यम् । २ माहात्म्यवतीम् । ३ आश्रयन्तु | ४ त्यजन्तु । ५ व्यवहारम् । ६ व्यवहाररूपां अपूर्णामित्यर्थः ।