SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अहंदभक्तिः स्वात्मप्रत्ययविचितलयमयीं, तडव्यसिंह प्रिया भृयाहो व्यवहारनिश्चयमयं रत्नत्रयं श्रेयसे ||७१।। शवधनयते यदुत्सवमयं, ध्यायन्ति यद्योगिनी येन प्राणिति विश्वमिन्द्रनिकरा, यस्मै नमः कुर्यते । वैचित्री जगतो यतोऽस्ति पदवी, यस्यान्तरप्रत्ययो मुक्तिर्यत्र लयस्तदस्तु मनसि, स्फर्जत् परं ब्रह्म मे ||७२।। इति पण्ठिताशाधरविरचितं अध्यात्मरहस्याऽपरनाम योगोड़ोपनशास्त्र समाप्तम् ।। अहंदभक्तिः जय नाथ ! जय जिनेश्वर ! जय जय कन्दपदर्पभरदलन ! जय नष्टधातिकमेक ! जय देवेन्द्र मुकुटष्टितचरण ! ।।१।। श्रियः पतिः श्रीवरमङ्गलालयः सुखं निषण्णो हरिविष्टरेऽनिशी निषेव्यते योऽखिललोकनायकैः स मङ्गलं नोऽस्तु परंपरोजिनार सिद्धार्थ ! सिद्धिकर ! शुद्ध ! समृद्ध ! युद्ध ! । मध्यस्थ ! सुस्थित ! शिवस्थित ! सुव्यवस्थ ! वाग्मिन ! उदार ! भगवन् ! सुगृहीसनामन् ! आनन्दरूप ! पुरुषोत्तम ! मां पुनीहि ॥३॥ देवाधिदेव ! परमेश्वर ! वीतराग ! सर्वज्ञ ! तीर्थकर ! सिद्ध ! महानुभाव !
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy