________________
१८२
अर्हभक्ति:
त्रैलोक्यनाथ ! जिनपुत्र ! वर्द्धमान ! स्वामिन् । गतोऽस्मि शरणं चरणद्वयं ते ||४||
कल्याणमङ्गलसुखावह ! भद्रमूर्ते भर्गः प्रशान्त ! निरुपप्लव ! सौम्यसम्यक ! विक्रान्त ! कान्स ! विपदन्त भदन्त दान्त मा मा मम स्म मनसोऽपगमः कथञ्चित् || ५ ||
कल्पद्रुमामृतरसायन ! कामधेनो ! चिन्तामणे ! गुणसमुद्र ! मुनीन्द्रचन्द्र ! सिद्धोषधे ! सुखनिधे ! सुविधे ! विधेया, धीस्ते स्तुतो मम यथास्ति तथा विधेया || ६ ||
अदृष्टपर्यन्तसुखप्रदायिने । विमूढस तिबोधहेतवे ॥
अजन्मने बन्म निबन्धनच्छिदे | निराकृतिज्ञानमयाय ते नमः ||७||
चतुर्निकायामरवन्दिताय,
घातिसयावाप्तचतुष्टयाय ।
कुतीर्थतर्काजितशासनाय,
देवाधिदेवाय नमो जिनाय ||८||
इन्द्रस्वं च निगोदतां च बहुधा मध्ये तथा योनयः । संसारे भ्रमता चिरं यदखिलाः प्राप्ता मयाऽनन्तशः ||