________________
अर्हद्भक्तिः
१८३
तन्नापूर्वमिहास्ति किञ्चिदपि मे हित्वा विमुक्तिप्रदा । सम्यग्दर्शनयोधचिपदवीं तां देव ! पूर्णां कुरु ||९||
देव ! त्वदीयचरणद्वयदर्शनेन, कर्मक्षयं भवति बोधिसमाधिसौख्यम् । निष्ठामियति विलयं खल पापमूलं. सर्वार्थसिद्धिविपुलं परतः सुखं च ॥१०॥
अहंभक्तिः बोधोऽवधिः श्रुतमशेषनिरूपितार्थ-, मन्तीहिः करणजा सहजा मतिस्ते । इत्थं स्वतः सकलवस्तुविवेकबुद्धः, का स्याजिनेन्द्र ! भवतः परतो व्यपेक्षा ||१|| ध्यानावलोकविगलचिमिरप्रताने, तां देव ! केवलमयीं श्रियमादपाने । आसीत्त्वयि त्रिभुवनं मुहुरुत्सवाय, व्यापारमन्थरमिवैकपुरं महाय ||२|| छत्रं दधामि किमु चामरमुस्लिपामि, हेमाम्बुजान्यथ जिनस्य पदेऽपयामि । इत्थं मुदामरपतिः स्वयमेव यत्र, सेवापरः परमहं किमु बच्मि तत्र ||३||