SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ अर्हद्भक्तिः १८३ तन्नापूर्वमिहास्ति किञ्चिदपि मे हित्वा विमुक्तिप्रदा । सम्यग्दर्शनयोधचिपदवीं तां देव ! पूर्णां कुरु ||९|| देव ! त्वदीयचरणद्वयदर्शनेन, कर्मक्षयं भवति बोधिसमाधिसौख्यम् । निष्ठामियति विलयं खल पापमूलं. सर्वार्थसिद्धिविपुलं परतः सुखं च ॥१०॥ अहंभक्तिः बोधोऽवधिः श्रुतमशेषनिरूपितार्थ-, मन्तीहिः करणजा सहजा मतिस्ते । इत्थं स्वतः सकलवस्तुविवेकबुद्धः, का स्याजिनेन्द्र ! भवतः परतो व्यपेक्षा ||१|| ध्यानावलोकविगलचिमिरप्रताने, तां देव ! केवलमयीं श्रियमादपाने । आसीत्त्वयि त्रिभुवनं मुहुरुत्सवाय, व्यापारमन्थरमिवैकपुरं महाय ||२|| छत्रं दधामि किमु चामरमुस्लिपामि, हेमाम्बुजान्यथ जिनस्य पदेऽपयामि । इत्थं मुदामरपतिः स्वयमेव यत्र, सेवापरः परमहं किमु बच्मि तत्र ||३||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy