SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ अथबाहुबलिस्तोत्रम् स जयति जयलक्ष्मी, सङ्गमाशामयन्व्यां, विदधदधिकघामा सनिधों पार्थिवानाम् । सकलजगदगार-व्याप्तकीर्तिस्तपस्या-- मभजत यशसे यः मनुराधस्य धातुः ॥ ३ ।। जयति भुजबलीशो पाहुवीर्य स यस्य, प्रथितमभवदग्रे क्षत्रियाणां नियुद्धे । भरतनृपतिनाऽमा यस्य नामाक्षराणि, स्मृतिपशमुपयान्ति णिवन्दं पुनन्ति !! ४ ॥ जयति भुजगवस्त्रोद् घान्तनिर्यद्गराग्निः, प्रशममसकदापत् प्राप्य पादौ यदीयो। सकलभुवनमान्यः खेचरस्त्रीकराग्रोद्, प्रथितविततवीरुद्वेष्टितो दोर्बलीशः ॥ ५ ॥ जयति भरतराज प्रांशुमौल्यग्ररत्नो-, पललुलितनखेन्दुः स्रष्टुराग्रस्य सनु । भुजगकुलकलापैराकुल कुलत्वं, धृतिबलकलितो यो, योगभून्नव भेजे ॥ ६ ॥ शितिभिरलिकुलाभराभुजं लम्बमानैः, पिहितभुजविटङ्को मूर्धनिताः । जलधरपरिरोध-ध्याममूद्धेव भूधः, श्रियमपुष-दनूनां दोबली यः स नोऽव्यात् ।।७।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy