SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अथबाहुबलिस्तोत्रम् सुराः खेचराश्वानमन्ति रूम नित्यं । स्थितं ध्यानमध्ये गिरीन्द्रोपमानम् || महाबोध कैवल्यलक्ष्म्या लसन्तं । सुनन्दासुतं तं सदाऽहं नमामि ॥ ७ ॥ विधूयाष्टकं यो विधीनां विदुष्ट ं । बभूवापवर्गेश्वरः क्षिप्रमेव ॥ नुतं देववृन्दैः स्तुतं साधुसंधैः । सुनन्दातु तं सदाऽहं ना || ८ | बाहुबल्यष्टकं नित्यं पठेद् यः शुद्धचेतसा | सोऽनन्तबलमाप्नोति नियमेन निरन्तरम् || ९ || इति बाहुबल्यष्टकं सम्पूर्णं । श्री बाहुबलिस्तोत्रम् सकलनृपसमाजे, दृष्टिमलाम्बुयुधैविजित भरतकीर्ति, र्यः प्रवव्राज मुक्त्यै । तृणमिव विगणय्य, प्राज्य साम्राज्यभार, चरमतनुधराणामग्रणीः सोऽत्रताः ।। १ ।। भरत विजयलक्ष्मीर्जाज्वलचक्रमूर्त्या, यमिनमभिसरन्ती क्षत्रियाणां समक्षं । चिरतरमवधूतापत्र पापात्रमासीदधिगत गुरुमार्गः सोऽवताद् दोर्बली वः || २ || १०५
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy