________________
वीतरागस्तोत्रम्
स जयति हिमकाले यो हिमानीपरीत, पुरचल इवोच्चैर्विदाविर्श्वभूव | नवघनसलिलधैर्यश्च धौतोऽन्दकाले, खरघृणिकिरणानप्युष्णकाले विषेहे ॥ ८ ॥
१०७
जगति जयिनमेनं योगिनं योगिव - रधिगतमहिमानं मानितं माननीयैः । स्मरति हृदि नितान्तं यः स शान्तान्तरात्मा, भजति विजयलक्ष्मी - माशु जैनीमजय्यां ॥ ९ ॥ इति श्रीबाहुबलिस्तोत्रम्
वीतरागस्तोत्रम्
कल्याणकीतिविरचितम्
शान्तं शिवं शिवपदस्य परं निदानं, सर्वज्ञमीशममलं जितमोहमानम् । संसारनीरनिधिमन्थन मन्दराऽगं, पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥ १ ॥
अव्यक्तमुक्तिपदपङ्कज राजहंसे, त्रिश्वाऽवतं सममरैर्विहितप्रशंसम् । कन्दर्प भूमिरुद्द भञ्जनमनागं, पश्यन्ति पुण्यरहिता न हि वीतरागम् || २ ||