SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ इष्टोपदेशः २२५ विराधकः कथं इन्त्रे, जनाय परिकुप्यति । महापामा सडेन पाल्पते ॥१०॥ रागद्वेषद्वयीदीर्घ-नेत्राकर्षणकर्मणा | अज्ञानात् मुचिरं जीवः, संसाराब्धी भ्रमत्यसौ ॥११॥ विपद्भयपदावर्ते, पदिके वातिबाह्यते । यावत्तावद्भवन्त्यन्याः, प्रचुरा विपदः पुरः ||१२|| दुरज्येंनासुरक्षेण, नवरेण धनादिना । स्वस्थं मन्यो जनः कोऽपि, ज्वरवानिव सर्पिषा ||१३|| विपत्तिमात्मनो मूढा, परेषामित्र नेसते । दह्यमानभृगाकीर्ण, बनान्तरतरुस्थवत् ॥१४|| आयुर्वृद्धिक्षयोत्कर्ष,-हेतु कालस्य निर्गमम् । वाञ्छतां धनिनामिष्ट, जीविताद सुतरां धनं ॥११॥ त्यागाय श्रेयसे वित्त-मवित्तः सञ्चिनोति यः । स्वशरीरं स पकन, स्नास्यामीति विलम्पति ।।१६।। आरम्भे तायकान् प्राप्ती अतृप्तिप्रतिपादकान् । अन्ते सुदुस्त्यजान् कामान् , कामं कः सेवते सुधीः ॥१७॥ भवन्ति प्राप्य यत्सङ्ग-मशुचीनि शुचीन्यपि | स कायः संततापायः, तदर्थं प्रार्थना था ॥१८॥ यजीवस्योपकाराय, तदेहस्थापकारकं । यदेहस्योपकाराय, तजीवस्यापकारकं ॥१९॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy