________________
[ श्रीमद् देवनन्धपरनाम पूज्यपादाचार्यविरचितमः ]
इष्टोपदेशः यस्य स्वयं स्वभावाप्ति-रभावे कृत्स्नकर्मणः । तस्मै सज्ञानरूपाय, नमोऽस्तु परमात्मने ।।१।। योयोगदानयोगेन, दृषदः स्वर्णता मता । द्रव्यादिस्वादिसंपचौ. आत्मनोऽप्यात्मता मता ||२|| वरं व्रतैः पदं देवं, नातेवत नारकं । छायातयस्थयोर्भेदः, प्रतिषालयतोर्महान् ।।३।। या भावः शियं दत्वे, धोः कियद् दूरवर्तिनी । यो नयत्याशु गन्यूक्ति, कोशार्दु किं स सीदति ।।४।। हृषीकजमनातङ्क, दीघकालोपलालितम् । नाके नाकौकसा सौख्यं, नाके नाकोकसामिव ||५|| वासनामात्रमेतत् सुखं दुःखं च देहिनां । तथााद्वैजयंत्येते, भोगा रोगा इवापदि ।।६।। मोहेन संवृतं ज्ञानं, स्वभावं लभते न हि । मञ्चः पुमान् पदार्थानां, यथा मदनकोद्रवः ।।७।। वह धनं दाराः, पुत्रा मित्राणि शत्रवः ।
सर्वथान्यस्वभावानि, मूढः स्वानि प्रपद्यते ।।८।। दिग्देशेभ्यः खगा एत्य, संबसन्ति नगे नगे। स्वस्वकार्यशाद् यान्ति, देशे दिनु प्रगे प्रगे ॥९॥