SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ रत्नकोतिरचिता द्वाविंशतिपरीषहाः क्षुधापरीषहः-भिक्षोः शुद्धाहारान्वेषिणः तदलाभे ईषन्लाभे च दुस्तरेयं वेदना महाश्च कालो दीर्घाहेति विषादमातोऽका देतो व मिझामहः आगरानहानि मनागप्यनिच्छतः स्वाध्यायध्यानरतस्योदीर्णतुवेदनस्यापि लाभादलाममधिकं मन्यमानस्य समाधाप्रत्ययचिन्तनं अद्विजयः ॥१॥ पिपासापरीषहः- अतीवोत्पन्नपिपासा प्रति प्रतीकारमकुर्वतो भिक्षाकाले पीङ्गिताकारादिमिरपि योग्यमपि पानमनार्थयतो धैर्यप्रज्ञाबलेन पिपासासहनं ।।२।। शीतपरीषहः--शैत्यहेतुसभिधाने तत्प्रतीकारानभिलाषस्य देहे निर्ममस्य पूर्वानुभूतोष्णमस्मरतो विषादरहितस्य संयमपानार्थ शीतक्षमा ॥३॥ ___ उष्णपरीषहः-दाहप्रतीकाराकाङ्क्षारहितस्य शीतद्रव्यप्रार्थनानुस्मरणोपेतस्य चारित्ररक्षणमुष्णसहनं ॥४|| दंशादिबाधापरीषहः-दंशमशकादिभिभक्षमाणस्याचलितचेतसः कर्मविपाक स्मरतो निघृत्तप्रतीकारस्य शस्त्रघातादिपरामुखस्यदंशादि बाधासहनं ।।। नग्नतापरीषहः-स्त्रीरूपाणि नित्याशुचिबीभत्सकुणपभावेन पश्यतो यथाजातरूपमसंस्कृतविकारमभ्युपगतस्य वैराग्य- मापन्नस्य नग्नमुत्तमं ।।६।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy