________________
२६४
द्वाविंशतिपरीषहाः ____ अरतिपरोषहः-ताश्चदुपामरति निवार्य धृतियलाव संयमरतिमावनस्य विषयसुखरति विषसमानं चिन्तयतो दृष्टश्रुतानुभूतरतिस्मरणकथाश्रवणरहितस्यारतिपरीषहजयस्तेनचक्ष रादीनां सर्वेषामरतिहेतुत्वात् पृथगरतिग्रहणमयुक्तं कदाचित् क्षुदाद्यभावेऽपि कर्मोदयात् संयमे अरतिरुपजायते ॥७|| ___स्त्रीपरीषहः-स्त्रीदर्शनस्पर्शनालापाभिलापादि निरुत्सुकस्य तदक्षिवत्रभ्रूधिकारश्रृङ्गाराकाररूपगतिहासलीलाविजृम्भिन पीनोन्नतस्तनजननोरुमूलकक्षानामिनिरीक्षणादिभिरावकृतचेतसस्त्यक्तवंशगीतादिश्रुतेः स्त्रीपरीषहजयः ।।८।।
चर्यापरीषहः--देवादिबन्दनायथं गुरुणानुज्ञातगमनस्य संयमाविधातिमार्गेण गच्छतोऽटव्यादिषु संहायानपेक्षस्य शर्करादिभिर्जातखेदस्यापि पूर्वाचितयानादिकमस्मरतश्चर्यापरीपहजयः ॥
निषद्यापरीषहः- श्मशानादिस्थितस्य सङ्कल्पितवीरासनाद्यन्यतमासनस्य प्रादुर्भूतोपसर्गस्यापि तत्प्रदेशाविचलतोऽकृत. मंत्रविद्यादिप्रतीकारस्य अनुभूतमृदास्तरणादिकमस्मरतश्चित्तविकाररहितस्य निषद्यातितिक्षा ॥१०॥
शय्यापरीषहः-स्वाध्यायादिना खेदितस्य विधमादिशीतादिसु भूमिषु निद्रां मौहर्तिकीमनुभवतः एकपार्शदिशापिनो जातबाधस्याप्यस्पन्दिनो व्यन्तरादिभिर्विशस्यमानस्यापि