SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३४ अथसमाधिभक्तिः तिरयणगुणपालणरयाण सम्बसाहूणं, णिञ्चकालं अंचेमि, पूजेमि, वदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो सुगइगमणं, समाहिमरणं, जिणगुणसम्पचि होदु मज्झं । ___ कृतविज्ञापन अथ ( पौर्वाहिक माध्याजिक अपराधिक ) देववन्दनायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपूजाबन्दनास्तवसमेतं चैत्यभक्तिं पञ्चमहागुरुभक्ति च कृत्वा तद्धीनाधिकदोषविशुद्धयर्थं आत्मपवित्रीकरणार्थ समाधिभक्तिकायोत्सर्ग कुर्वेऽहं । ___ अत्रापि१२५पृष्ठलिखितसामायिकदण्डक यठेत् तस्य पूर्व पश्चाच त्रिः त्रिः आवत एका एका शिरोनतिं कायोत्सर्ग च कुर्यात् । तदनन्तरं १२६ पृष्ठलिखितचतुर्विंशतिस्तवं पठेत् तस्य पूर्व पश्चाच त्रिः त्रिः आवत एका एका शिरोनतिं च कुर्यात् । अथ समाधिभक्तिः स्वात्माभिमुखसंवित्तिलक्षणं तचक्षुषा । पश्यन् पश्यामि देव ! त्वां केवलज्ञानचनुषा ||१|| शास्त्राभ्यासो जिनपतिनुतिः सङ्गतिः सर्वदायेंः । सत्वृत्तानां गुणगणकथा दोषवादे च मौनम् ।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy