________________
१३४
अथसमाधिभक्तिः
तिरयणगुणपालणरयाण सम्बसाहूणं, णिञ्चकालं अंचेमि, पूजेमि, वदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो सुगइगमणं, समाहिमरणं, जिणगुणसम्पचि होदु मज्झं ।
___ कृतविज्ञापन अथ ( पौर्वाहिक माध्याजिक अपराधिक ) देववन्दनायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपूजाबन्दनास्तवसमेतं चैत्यभक्तिं पञ्चमहागुरुभक्ति च कृत्वा तद्धीनाधिकदोषविशुद्धयर्थं आत्मपवित्रीकरणार्थ समाधिभक्तिकायोत्सर्ग कुर्वेऽहं । ___ अत्रापि१२५पृष्ठलिखितसामायिकदण्डक यठेत् तस्य पूर्व पश्चाच त्रिः त्रिः आवत एका एका शिरोनतिं कायोत्सर्ग च कुर्यात् ।
तदनन्तरं १२६ पृष्ठलिखितचतुर्विंशतिस्तवं पठेत् तस्य पूर्व पश्चाच त्रिः त्रिः आवत एका एका शिरोनतिं च कुर्यात् ।
अथ समाधिभक्तिः स्वात्माभिमुखसंवित्तिलक्षणं तचक्षुषा । पश्यन् पश्यामि देव ! त्वां केवलज्ञानचनुषा ||१|| शास्त्राभ्यासो जिनपतिनुतिः सङ्गतिः सर्वदायेंः । सत्वृत्तानां गुणगणकथा दोषवादे च मौनम् ।।