________________
पञ्चगुरुभक्तिः
१३३
तदनन्तरं १२६ पृष्ठ लिखित चतुर्विंशतिस्वयं पठेत् तस्य पूर्व परचाच्च त्रिः त्रिः आवर्त एकां एकां शिरोनतिं च कुर्यात् ।
पञ्चगुरुभक्तिः
श्रीमदमरेन्द्र मुकुटप्रघटितमणिकिरणवारिधाराभिः । प्रक्षालितपदयुगलान् प्रणमामि जिनेश्वरान् भक्त्या ||१|| अष्टगुणैः समुपेतान् प्रणष्टदुष्टाष्टकर्मरिपुसमितीन् । सिद्धान् सततमनन्तानमस्करोमीष्टतुष्टिसंसिद्ध ||२|| साचार तजलधीन प्रतीर्य शुद्धोरुचरण निरतानाम् । आचार्याणां पदयुगकमलानि दधे शिरसि मेऽहम् ||३|| मिथ्यावादि मदो ग्रध्वान्तप्रध्वंसि वचनसन्दर्भान् । उपदेशकान् प्रपद्ये मम दुरितारिप्रणाशाय || ४ | सम्यग्दर्शनदीपत्रकाश कामे यबोधसम्भूताः । भूरिचरित्रपताकास्ते साधुगणास्तु मां पान्तु ॥ ५ ॥ जिन सिद्धरिदेश कसाधु वरानमलगुणगणोपेतान् । पञ्चनमस्कारपदे स्त्रि सन्ध्यमभिनौमि मोक्षलाभाय || ६ ||
इच्छामि भंते ! पंचमहागुरुभचिकाउसग्गो कओ वस्सालोवेड महापाडिहेरसंजुत्ताणं, भट्ठगुणसंपण्णाणं उड्ढलोयमत्थयम्मि पड्डियाणं सिद्धाणं, अट्टपवयणमउसंजुषाणं आइरियाणं, आयारादिसुदणाणोवदेसयाणं उवज्झायाणं,