SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अञ्चलिका पुनातु भगवजिनेन्द्र ! तब रूपमन्धीकृतम, जगन् सकलमन्यतीर्थ गुरुरूपदोषोदयः ।।३।। अञ्चलिका इच्छामि भते ! चेइयभचिकाउसम्मो को तस्सालोचे। अहलोय तिरियलोय उड्ढलोयम्मि किट्टिमाकिट्टिमाणि जाणि जिणचेयाणि ताणि सध्याणि तिमुवि लोएस भवणवासिय वाणवितर जोइसिय कम्पवासियति चउविहा देवा सपरिवारा दिव्वेण गंधेण, दिब्वेण पुप्फेण, दिघेण धृवेण,दिव्वेण चुणोण, दिवेण बासेण, दिवेण पहाणेण, णिञ्चकालं अंचंति पुज्जति, बंदंति, णमसंति अहमवि इह सेतो तस्थ संताई णिचकालं अचेमि पूजेमि चंदामि णमंसामि दुक्खक्खो कम्मरखो बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होदु मज्झं । कृतविज्ञापन अथ ( पौण्हिक, माध्यासिक अपराण्डिक ) देववन्दनायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजाबन्दनास्तवसमेतं पञ्चमहागुरुभक्तिकायोत्सर्ग कुचंऽहम् । अत्रापि१२५पृष्ठलिखितसामायिकदण्डकं पठेत् तस्य पूर्व पश्चाच त्रिः त्रिःआवत एका एका शिरोनतिं कायोत्सर्ग च कुर्यात् ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy