SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अश्वचैत्यभक्तिः १३१ अवतीर्णवतः स्नातुं ममापि दुस्तरसमस्तदुरितं दूरं । व्यपहरतु परमपावनमनन्यजययस्वभावभावगभीरम्।।३०।। अतारतमन्दोलनं शकलोमलनयन, कटालशरमोसहीनमविकारतोद्रे कतः । विषादमदहानितः प्रहसितायमानं सदा, मुखं कथयतीव ते हृदयशुद्धिमात्यन्तिकीम् ||३१।। निराभरणभासुरं विगतरागधेगोदयान् निरम्बरमनोहरं प्रकृतिरूपनिदोषतः । निरायुधसुनिभयं विगतहिंस्यहिंसाक्रमात निरामिषसुत प्तिमद्विविधवेदनानां भयात् ||३२|| मितस्थितनखाङ्गजं गतरजोमलस्पर्शनं, नवाम्बुरुहचन्दनप्रतिमदिव्यगन्धोदयम् । रवीन्दुकुलिशादिदिव्यबहुलक्षणालङ्कृतं, दिवाकरसहस्रमासुरमपीक्षणानां प्रियम् ॥३३।। हितार्थपरिपन्थिभिः प्रबलरागमोहादिभिः, कलङ्कितमना जनो यदमिवीक्ष्य शोशुद्धयते । सदाभिमुखमेव यज्जगति पश्यतां सर्वतः, शरद्विमलचन्द्रमण्डलमिवोत्थितं दृश्यते ।।३४।। तदेतदमरेश्वरप्रचलमौलिमालामणिस्फुरतकिरणचुम्बनीयचरणारविन्दद्वयम्,
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy