SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अथ चैत्यभक्तिः ज्योतिषामथ लोकस्य भृतयेऽसुनसम्पदः । गृहाः स्वयम्भुवः सन्ति बिमानेषु नमामि तान् ।।२०।। वन्दे सुरकिरीटाग्रमणिच्छायाभिषेचनम् । या क्रमेणच सेवन्ते तदर्चाः सिद्धिलब्धये ॥२१॥ इति स्तुतिपथातीतश्रीमृतामहतां मम । चैत्यानामस्तु सङ्घीतिः सनिवनिरोधिनी ।।२२।। अहन्महानदस्य त्रिभुवनभव्यजनतीर्थयात्रिकदुरितप्रक्षालनककारणमतिलौकिककुहकतीर्थमुत्तमतीर्थम् ।२३। लोकालोकसुतस्त्रप्रत्यवबोधनसमर्थदिव्यज्ञानप्रत्यहवहवाई अतशीलामल विशाल शिवयम् ||१४ शुक्लध्यानस्तिमितस्थितराजद्राजहंसराजितमसकन् । स्वाध्यायमन्द्रघोष नानागुणसमितिगुप्तिसिकतासुभगम् ॥२५॥ भान्त्यावर्तसहस्रं सर्वदयाविकचकुसुमविलमल्लतिकम् । दुःसहपरीपहाख्यद्रुततररङ्गतरङ्गमगुरनिकरम् ।।२६।। व्यपगतकषायफेनं रागद्वेषादिदोषशैवलरहितम् । अत्यस्तमोहकदममतिदूरनिरस्तमरणमकरप्रकरम् ।।२७११ ऋषिवृषभस्तुतिमन्द्रोद्रेकित निघोषविविधविहगध्यानम् । विविधत्तपोनिधिपलिन सासबसवरणनिर्जरानिःस्त्रवणम्।२८। गणधरचक्रधरेन्द्रप्रभृतिमहामव्यपुण्डरीकैः पुरुषैः । बहुभिः स्नातं भक्त्या कलिकलुषमलापकर्षणार्थममेयम्।२९।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy