________________
अथसमाधिभक्तिः
१३५ सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे ।
सम्पद्यन्तां मम भवभवे यावदेतेऽपवर्गः ॥२॥ जैनमार्गरुचिरन्यमार्ग निर्वगता जिनगुणस्तुती मतिः | निष्कलङ्कविमलोक्तिभावना सम्भवन्तु मम जन्मजन्मनि ।३।
गुरुमूले यतिनिचिते चैत्यसिद्धान्तवाधिसद्घोषे । मम भवतु जन्मजन्मनि संन्यसनसमन्वितं मरणम् ।। जन्मजन्मकृतं पापं जन्मकोटिसमार्जितम् । जन्ममृत्युजरामूलं हन्यते जिनवन्दनात् ।। ५॥ भावाल्याशिनवदेव ! भवतः श्रीपादयो सेवया, सेवासक्तविनेयकम्पलनया कालोऽद्य यावद्गतः । स्वां तस्याः फलमये तदधुना प्राणप्रयाणसणे, स्वनामप्रतिबद्धवर्णपटने कण्ठोऽस्त्वकुण्ठो मम ।।६।। तब पादौ मम हृदये मम हृदयं तव पदद्वये लीनम् । तिष्ठतु जिनेन्द्र ! तात्रद्यावनिर्माणसम्प्राप्तिः ।। ७ || एकापि समर्थेयं जिनभक्तिर्दुर्गति निवारयितुम् । पुण्यानि च पूरयितुं दातुं मुक्तिश्रियं कृतिनः ||८|| पंच अरिंजयणामे पंच य मदिसायरे जिणे बन्दे । पंच असोयरणामे पंच य सीमंदरे बंदे ॥ ९ ॥ रयणरायं च बंदे चउबीसजिणे च सम्बदा वदे । पंचगुरुणं बंद चारणचरणं सदा बंद ॥ १० ॥