SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ૨૬ जिनसहस्रनामस्तवनम् भूतार्थशूरो भूतार्थ, दूरः परमनिर्गुणः । व्यवहारसुषुप्तोऽति, जागरूकोऽतिसुस्थितः ॥ १३२ ॥ उदितोदितमाहात्म्यो, निरुपाधिरकृत्रिमः । अमेय महिमात्यन्त, शुद्धः सिदिधस्वयंवरः ॥ १३३॥ सिद्धानुजः सिद्धपुरी, पान्थः सिद्धगरणातिथिः । सिद्धसङ्गोन्मुख : सिद्धा, लिङ्ग्यः सिद्घोपगृहकः ॥ १३४ ॥ पुष्टो ष्टादशसहस्र, शीलाश्वः पुण्यसम्बलः । वृत्तायुग्यः परम, शुक्ललेश्योपचारकृत् ॥ १३५ ॥ क्षेपिष्ठोऽन्त्यक्षण सखा, पञ्चलध्यक्षर स्थितिः । द्वासप्तति प्रकृत्यासी, त्रयोदशक लिप्रणुत् ॥ १३६॥ प्रवेदोऽयाजकोऽयज्यो, वाज्योऽनग्निपरिग्रहः । अग्निहोत्री परम, निःस्पृहोऽत्यन्तनिर्दयः ॥१३७॥ अशिष्योऽशासकोऽदीक्ष्यो, वीक्षकोऽदीक्षितोऽक्षयः । अगम्योगमको रम्यो, रमको ज्ञाननिर्भरः ॥ १३८ ॥ ॥ इत्यन्तकृच्छतम् ।। १० ।। महायोगीश्वरो द्रव्य, सिधोऽदेहोऽपुनर्भवः । ज्ञानेकचिज्जीवधन, सिधो लोकाग्रगामुकः ॥१३६॥ ।। इत्यष्टकम् ॥ १ ॥ इदमष्टोत्तरं नाम्नां सहस्रं भक्तितोऽहंताम् । योऽनन्तानामधीतेऽसौ मुक्त्यन्तां भुक्तिमश्नुते ॥ १४० ॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy