________________
?
बृहत्सुप्रभातस्तोत्रम्
विद्याधरामरनरोरगयातुधान ! मिद्धासुराधिपतिसंस्तुतपादपद्म !
हेमद्य ते ! वृषभनाथ ! युगादिदेव ! श्रीमज्जिनेन्द्र ! विमलं मम सुप्रभातम् ॥१॥
प्रोत्फुल्लचारु कुसुमोच्चय हेमवर्ण ! पापापनोदि किरकरसाभिरूढ ! रागादिदोषरहिताऽजित चारुमूर्ते !
श्रीमज्जिनेन्द्र ! विमलं मम सुप्रभातम् ॥२॥
प्रोद्दामद मकरध्वज कृष्णवर्णं ! तापोपशान्ति निपुणोन्नतवारिवाह !
चामीकरा महत कल्मष सम्भवेश ! श्रीमज्जिनेन्द्र ! विमलं मम सुप्रभातम् ||३३|
सद्धर्ममार्ग गहनानुगतार्थसार !
वाणी विशेष रचना महतान्धकार ! देवाभिनन्दनसुवर्णविभाभिराम !
श्रीमज्जिनेन्द्र ! विमलं मम सुप्रभातम् ॥४॥
मज्जद् भवाम्बुनिधिमध्य समस्त जन्तु,
निहतारिवर्ग !
हस्तावलम्ब ! सुमते विद्य ुच्छ्टाभ! विषयेन्धनवह्निरूप ! श्रीमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥५॥