________________
३५
वृहत्सुप्रभातस्तोत्रम्
पद्मप्रभाभिहतपद्मदलायताक्ष ! पद्मानन प्रकटपादपद्मलक्ष्म ! पद्मप्रभापटलपाटलवेहदीप्ते !
श्रीमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥६॥
दुष्टा रिकर्मकठिनोन्नतग्रन्थिबद्ध ! सम्भेदनैक निरतामरराजन्नत !
→
कीराङ गरागरुचिराङग ! विभो ! सुपार्श्व ! श्रीमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥७॥ चापल्यहीन कृत चित्तवितानयोनि ! चिन्ताधिगम्य विमलाखिलचारुमूर्ते ! चन्द्रप्रभाभिविमलेन्दुकलावदात !
श्रमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥६॥
"
रागान्धदेव कृतशासननाशनेक ! ध्यानाग्निदग्धदुरितोरुतमोविज्ञान ! प्रालेयशैल शिखरप्रभपुष्पदन्त ! श्रीमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥६॥
निर्धारणसौख्यकर दुर्लभवस्तुभूत ! रत्नत्रयाभिरतमानवकामधेनो !
हेमप्रभा भिघनशीतलशीतलांशो ! श्रीमज्जिनेन्द्र ! विमल मम सुप्रभातम् ॥१०॥