SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जिनसहस्रनामस्तनम् चार्वाको भौतिकशानो,भताभिव्यक्तचेतनः । प्रत्यक्षकप्रमाणोऽस्त, परलोको गुरुश्रुतिः ॥१२२॥ पुरन्दरविद्धकर्णो, वेदान्ती संविवद्वयी। शब्दाद्वैती स्पोनवादी, पास मोमोमात ॥१२३!! ॥ इति बुद्धशातम् ॥ ९ ॥ अन्तकृत पारकृत तीर, प्राप्तः पारेतमः स्थितः । त्रिदण्डी दण्डिताराति, जानकर्मसमुच्चयी ॥१२४|| संहृतध्वनिरुत्सन्न,योगः सुप्ताणवोपमः । योगस्नेहापहो योग, किट्टि निर्लेपनोद्यतः ॥१२॥ स्थितस्थूलवपुर्योगो, गोर्मनोयोगकार्यकः । सूक्ष्मवाक् चिसयोगस्थः, सूक्ष्मीकृतवपुःक्रियः ॥१२६॥ सूक्ष्मकायक्रियास्थायी, सूक्ष्मवाकचित्तयोगहा । एकवण्डी च परमहन्सः, परमसम्वरः ॥१२७॥ ने कम्यसिद्धः परम, निर्जरः प्रज्वलत्प्रभः । मोघकर्मा त्रुटत्कर्म, पाशः शैलेश्यलकृतः ॥१२॥ एकाकाररसास्वादो, विश्वाकाररसाकुलः । अजीवनमृतोऽजान,दसुप्तः शून्यतामयः ।।१२६॥ प्रेयानयोगी चतुर, शी तिलक्षगुणोऽगुणः । निष्पोतानन्तपर्यायो, विद्यासंस्कारनाशकः ॥१३०॥ वृद्धो निर्वचनोयोऽणु, रणीयाननणुप्रियः । प्रेष्ठः स्थेयान् स्थिरो निष्ठः, श्रेष्ठो ज्येष्ठ सुनिष्ठितः१३१
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy