________________
अर्हन्स्तुति:
आवाल्याज जिनदेव देव भवतः श्रीपादयोः सेवया । सेवासक्तविनेयकल्पलतया कालोऽद्य यावद्गतः ॥ त्वां तस्याः फलमर्थये तदधुना प्राणप्रयाणक्षणे । रखनामप्रतिद्धवर्णने कण्ठोऽस्त्वकुण्ठो मम ||६ ॥ शास्त्राभ्यासो जिनपतिनुतिः सङ्गतिः सर्वदायैः । सत्तानां गुणगणकथा दोषवादे च मौनम् || सर्वस्याऽपि प्रियहितवचो भावना चात्मतच्वे । सम्पद्यन्तां मम भवभवे यावदेतेऽपवर्गः ||७|| अर्हतुस्तुतिः तुभ्यं नमीं दशगुणोर्जितदिव्यमात्र ! | कोटिप्रभाकर निशाकर जैत्रतेजः 1 || तुभ्यं नमोऽतिचिरदुर्जयघातिजातवातोपजातदशसारगुणाभिराम ! ॥ १ ॥ तुभ्यं नमः सुरनिकाय कृतैर्विहारे, दिव्यं रचतुर्दश विधातिशयैरुपेत ! | तुभ्यं नमः त्रिभुवनाधिपतित्वचिह्नश्रीप्रातिहार्याष्टकलक्षितान् ! || २ || तुभ्यं नमः परमकेरलबोधवाधें ! | तुभ्यं नमः समसमस्तपदावलोक ! || तुभ्यं नमो निरुपमाननिरन्तवीर्य ! | तुभ्यं नमो निजनिरञ्जननित्यसौख्य ! || ३ ||
१८६