________________
हार्दिकभावना प्रातर्विविस्तव पदाम्बुजपूजनेन ।
मध्याह्न पनिधिरयं मुनिमाननेन || सायन्तनोऽपि समय मम देव ! यापान् । नित्यं स्वदाचरणकीर्तनकामितेन ॥१॥ भक्ति नित्यं जिनचरणयोः सर्वसत्त्वेषु मैत्री | सर्वातिथ्ये मम विभवधीर्बुद्धिरध्यात्मवस्त्रे || सद्विधेषु प्रणयपरता चिचवृत्तिः परार्थे । भृयादेतद् भवति भगवन् ! धाम यावत्त्वदीयम् ||२|| अतिपरायणस्य विशदं जैनं वचोऽभ्यस्तो | निर्जिह्नस्य परापवादवदने शक्तस्य सत्कीर्तने ।। चारित्रोद्यतचेतसः क्षपयतः कोपादिविद्वेषिणो । देवाध्यात्मसमाहितस्य सकलाः सन्तु मे वासराः ||३|| जीवाजीवपदार्थतत्वविदुषो बन्धावरून्धतः । शश्वत् संवर निर्जरे विदधतो मुक्तिश्रियं काङ्क्षतः | देहादेः परमात्मतत्वममलं मे पश्यतस्तस्वतः । धर्मध्यानसमाधिशुद्ध मनसः कालः प्रयातु प्रभो ! ||४|| व्यसननिहिति नियुक्ति गुणोज्ज्वलसङ्गतिः । करण विजिति जन्मत्रस्तिः कषायनिराकृतिः ।। जिनमतिरतिः सङ्गत्यक्तिस्तपश्चर मतिः । तरितुमनसो जन्माम्भोधि भवन्तु जिनेन्द्र ! मे ॥ ५ ॥