SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अर्हत्स्तुतिः १८७ तुभ्यं नमः सकलमंगलवस्तु मुख्य ! | तुभ्यं नमः शिवसुखप्रद ! पापहारिन् ! ।। तुभ्यं नमस्त्रिजगदुत्तमलोकपूज्य ! । तुभ्यं नमः शरणभूत्रय रक्ष रस ||४|| तुभ्यं नमोऽस्तु नवकेवलपूर्वलन्धे ।। तुभ्यं नमोऽस्तु परम श्वापलब्धे ! ।। तुभ्यं नमोऽस्तु मुनिकुञ्जर ! यूथनाथ ! । तुभ्यं नमोऽस्तु भुवनत्रितये कनाथ ! ||५|| तुभ्यं नमोऽधिगुरवे, नमस्तुभ्यं महाधिये । तुभ्यं नमोऽस्तु मध्यान्यवे शुभसिन्धवे ।।६।। तुभ्यं नमः सकलपातिमलव्यपायसम्भूतकेवलमयामललोचनाय | तुभ्यं नमो दुरतिबन्धनशृङ्खलानां । छेत्रे भवार्गलभिद जिनकुञराय ॥७॥ तुभ्यं नमस्त्रिभुवनकपितामहाय । तुभ्यं नमः परमनिर्धतिकारणाय ॥ तुभ्यं नमोऽधिगुरवे गुरवे गुणीयः । तुभ्यं नमो विदितविश्वजगत्त्रयाय ॥८॥ तुभ्यं नमस्त्रिभुवनातिहराय नाथ । तुभ्यं नमः लितितलामलभूषणाय ||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy