SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ܟܕܐ सिद्धभक्तिः तुभ्यं नमस्त्रिजगतः परमेश्वराय । तुभ्यं नमो जिनभवोदधिशोषणा ||९|| तुभ्यं नमोऽप्रमितवीर्यतया युताय । तुभ्यं नमः प्रियहितप्रतिपादकाय || तुभ्यं नमः सकलसत्त्वहितङ्कराय । तुभ्यं नमो दुरितसन्ततिमर्दनाय ||१०|| पृष्ठ ६३ ईदृक्ष: श्लोकोऽस्ति अथ सिद्धभक्तिः सम्यग्ज्ञानत्रयेण प्रविदितनि खिलज्ञेय तस्थप्रपञ्चाः, प्रोद्धूय ध्यानवातैः सकलमचरजः प्राप्तवन्यरूपाः । कृत्वा सवोपकारं त्रिभुवनपतिभिर्दयात्रोत्सवा ये, ते सिद्धाः सन्तु लोकत्रय शिखरपुरवासिनः सिद्धये वः ॥ १ ॥ दानज्ञानचरित्रसंयमनय, प्रारम्भगर्भं मनः, क्रुत्वान्तर्वहिरिन्द्रियाणि मरुतः, संयम्य पञ्चापि च । पश्चाद्वीत विकल्पजालमखिलं भ्रस्यतमः सन्ततिं, ध्यानं तत्प्रविधाय ये च मुमुचु, स्तेभ्योऽपि बद्धोऽञ्जलिः २ + इत्थं येऽत्र समुद्रकन्दरसरः, स्रोतस्विनीभूनमोद्वीपाद्रिद्रुमकाननादिषु धृत, ध्यानावधानर्द्धयः ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy