________________
समाधिशतकम्
२३१ मूलं संसारदुःखस्य, देह एवात्मधीस्ततः । त्यक्त्यैना प्रविशेदन्त-हिरव्याप्तेन्द्रियः ॥१५॥ मत्तश्चधुत्वेन्द्रियद्वारः, पतितो विषयवहम् । तान् प्रपद्याऽहमिति मां, पुरा वेद न तस्वतः ॥१६।। एव त्या महिलांची, त्यजेदन्तरशेषतः । एष योगः समासेन, प्रदीपः परमात्मनः ॥१७॥ यन्मया दृश्यते रूप, तन्न जानाति सर्वथा । जानन्न दृश्यते रूपं, ततः केन अवीम्यहम् ॥१८॥ यत्परैः प्रतिपाद्योऽहं, यत्परान् प्रतिपादये । उन्मत्वचेष्टितं तन्मे, यदहं निर्विकल्पकः ।।१९।। यदग्राह्य न गृहाति, गृहीतं नाऽपि मुञ्चति । जानाति सर्वथा सर्व, तत्स्वसंवेद्यमस्म्यहम् ॥२०॥ उत्पन्नपुरुषभ्रान्तः, स्थाणौ यद्विचेष्टितम् । तद्धन्मे चेष्टितं पूर्व, देहादिष्वात्मविश्नभात् ।।२१।। यथाऽसौ चेष्टते स्थाणी, निवृते पुरुषाग्रहे । तथा चेष्टोऽस्मि देहादी, विनिवृत्तात्मविभ्रमः ॥२२॥ येनात्मनाउनुभूयेऽह-मात्मनेवात्मनात्मनि । सोऽहं न तन्न सा नासो, नैको न हीन वा बहुः ।।२३।। यदभावे सुप्तोऽहं, यद्भावे व्पुत्थितः पुनः । अतीन्द्रियमनिर्देश्य, तत्स्वसंवेद्यमस्म्यहम् ।।२४।।