________________
समाधिशतकम्
भीयन्तेऽत्रैव रागाद्याः, तस्वतो मां प्रपश्यतः । बोधात्मानं ततः कश्चिन्न मे शत्रुनं च प्रियः ।।२५।। मामपश्यन्नयं लोको, न मे शत्रुन च प्रियः । मां प्रपश्यन्नयं लोको, न मे शत्रुनै च प्रियः ।।२६।। त्यक्त्वैवं बहिरात्मान-मन्तरात्मव्यवस्थितः । भावयेत् परमात्मानं, सर्वसङ्कल्पवर्जितम् ।।२७।। सोऽहमित्यारासंस्कारः तस्मिन् भावनया पुनः । तत्रैव दढसंस्कारात् लभते, ह्यात्मनि स्थितिम् ।।२८।। मृढात्मा यत्र विश्वस्तः, ततो नान्य-द्भयास्पदम् । यतो भीतस्ततो नान्य-दमयस्थानमात्मनः ।।२९।। मर्वेन्द्रियाणि संयम्य, स्तिमितेनान्तरात्मना । यत्क्षणं पश्यतो भाति, तत्तत्त्वं परमात्मनः ||३०।। यः परात्मा स एवाऽह, योऽहं स परमस्ततः । अहमेव मयोपास्यो, नान्यः कश्चिदिति स्थितिः ।।३१।। प्रन्याव्य विषयेभ्योऽहं, मां मयं मयि स्थितम् । बोधात्मानं प्रपन्नोऽस्मि, परमानन्दनिर्धतम् ।।३२।। यो न वेत्ति पर देहा-देवमात्मानमव्ययम् । लभते सन निर्वाण, तप्स्वाऽपि परमं तपः ।।३३।। आत्मदेहान्तरज्ञान, जनिताल्हादनिर्वृतः । तपसा दुष्कृतं घोरं भुजानोऽपि न खिद्यते ॥३४||