________________
मङ्गलाचरण
साधुगुणानाह रगमो लोएसव्व साहुणं -- उत्त्रोटितप्रियवचन मुख रदुर्भेदबन्धुममिति
शृङ्खला, दुस्तरतर संसारावर्तचिरपरिभ्रमणचकितसवेपथुहृदया:, अनि बताभावनावहितचेतस्तया निरस्तशरीरद्रविणा दिगोचराः; दु खसंह तिसम्पातरक्षाक्षमस्यापरस्य जिनप्रगीताद् धर्मादभावात तमेव शरणमित्युपगताः । ज्ञानरत्नप्रदोष भामकरन लिल. भुबनभवनान्तीनाज्ञानध्वान्तसन्ततयः, कर्मणामादाने, तत्फलानुभवने, तन्निर्मुलने च वयमेकका एदेति कृतविनिश्चितय:. असाधारणचैतन्यादिलक्षणोपनीतभेदापेक्षयाऽन्ये बयमितरद्रव्यकलापादित्यन्यताभाबनायामासक्ता:, सुखदुःखयोरकृतादरपाः, सदसद्योदयकर्मनिमित्तत्वेन ममातिमनभिमतं चापेक्षते इति उपकारापकारयोरहमेव प्रणेता, आत्मन: शुभाशुभकर्मारोपणे ममैव स्वातन्त्र्यातदुपचरितत्वात् । अनुग्रह निग्रहयोः परे वराकाः कि कुर्वन्तीति मत्वा स्वजनप र जनविवेकनिम्त्सुकाः, समन्तादुप. सर्ग महोरगैरवार्यवीर्येरवष्टब्धा अविचल वृत्तयः, क्षुत्पिपासादिपरीषहमहारातिसरभससम्पातेऽप्यदीनासंक्लिष्ट - चेतोवृत्तयः, विगृप्तिगुप्तिमुपाश्रिताः, अनशनादितपोराज्य-पालनोद्य क्तमतयः, धृतानुभवतकवचाः, गृहीतशीलखेटाः, उद्गीराध्यानातिनिशितमग मुलायाः, कर्मारिपृतनासाधनोद्यता: साधव इति । सिंहवत् पराक्रमिरणः, गजवत् स्वाभिमानिनः, वृषभवद् भद्रप्रकृतयः, मृगबत् ऋजवः. पशुवत् निरीहाः, पवनबत् निःसङ्गाः, सूर्यवत् तेजस्विनः, समुद्रवत्' गम्भीराः, चन्द्रवत् शान्तिप्रदायकाः, आकाशवन् निर्लेपाः, सततमोक्षपदसाधनोद्यताः, मन्दर इव अकम्पाः, तेभ्यः सर्वसाधुभ्यो नमः नमस्कारः ।