________________
1
मङ्गलाचरण
चारि मंगलं अरहंता मंगलं सिद्धा मंगलं । साहू मंगलं केवलिपण्णत्तो धम्मो मंगलं ॥ चत्तारि लोगुत्तमा रहंता लोगुसमा सिद्धा लोगुत्तमा । साहू लोगुत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमा । चतारि सरणं पव्वज्जामि अरहंते सरणं पव्वज्जामि । सिद्धे सरणं पव्वज्जामि साहू सरणं पव्वज्जामि ॥ केवलिपण्णसं धम्मं सरणं पव्वज्जामि ।
५.
धर्ममाहात्म्यमाह
* दुःखात् त्रातु, मुखं दातु निधीनां रत्नानां नाधिपत्ये स्थापयितु, स्वत्रविक्रमानमित सकल भूपाल खे चरगाद्धमरुच्चत्रांश्चक्रलाञ्छ नानुपादयोः पातयितुं, सुरविलासिनी चेतःसम्मोहावहं तदीयविलुउत्पाठीनलोचनरागमभिवर्धयन्तीं हर्षभरपरवशोभिन्नसान्द्ररोमाञ्चकञ्चुकमाचरितु, उद्यतां रूपशोभामन्दिरां सम्पादयितु श्रतिशयिताणिमादिगुणप्रसाधनां, सामानिकादिसुरसहस्रानुयानोपनीतमहत्तां, सततप्रत्यप्रयुक्तालिङ्गितां सुभगतालता रोह्यष्टिम्, अनेकसमुद्र बिन्दुगरनागरिणतायुःस्थिति, मेरुकुरुसुरसरित्कुलाचलादिगोचरस्वेच्छाविहारचतुरो, सुरांगना पृथुनितम्बबिम्बधरकठिननिबिड समुन्नतकुचतट की डालोकन स्पर्शनादिक्रियोपयो गामितप्रीतिविस्मितां शतमखतामखेदेन झटिति घटयितुं, विरूपता जननीज राडाकिनीनामगोचरां शोकवृकामुल्लङ्गितां विपद्दावानलशिखाभिरनुपप्लुतां रोगोर गैरदष्टवपुषं यममहिषखुराखण्डितां भीतिवराहसमिति भिरनुल्लिखितां संक्लेयशशतशरभैरनध्यासितां, प्रियवियोग चण्डपुण्डरीकं रसेवितां अनर्घ्य - सुख रत्नप्रभदभूमि निर्वृति प्रापयितुं समर्थो जिनगीतो धर्म इति ।
T
-
-