________________
मङ्गलाचरण
उक्त चहाने खितं येन पुराणकर्म गोदा गतो नि तिसौधमूनि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो यः सोऽस्तु सिद्धः कृतमङगलो मे।। तेभ्य: सिद्धभ्यो नमो नमस्कारः ।
प्राचार्यगुणानाहगामो पाइरियाणां-पञ्चधाचार स्वयमाचरन्ति शिध्यानाचारयन्ति
इति श्राचार्याः । मुक्ताहारपयोधरनिशाक रवास राधीश्वरकल्पमहीमहादय इन प्रत्युपकारनिरपेक्षपरोपकारा:, मुरभूधरव द्धीराः, सर्वशास्त्रपारद श्वानः स्वयं यःपथे स्थिताः, विनीतविनेयांस्तत्र स्थापयन्त:, शुद्धदेशकुलजातयो, बिनयसिद्धा, मानमर्माविधो विगतभय सगषमोहाः, प्रायतातिधवलज्ञान पथलदर्शनपरमलेक्षणाः शल्यव्यरेतास्तपसि ले जनि, यशसि, तरसि, वचसि च निरोपम्या इति । चतुर्दश विद्यास्थानपारमाः, एकादशाङ्गधराः, प्राचाराङ्गना वा तात्कालिक स्वसमयपरसमयपारमा वा । मेरिव निश्चला: क्षितिरिव सहिष्णवः, सागर व बहि:क्षिप्त मलाः, तेभ्यः प्राचार्येभ्यो नमः नमस्कारः।
उपाध्यायगुरपानाह उपेत्य विनयेन दौकित्वाऽधीयते श्च तमेतेभ्य इति उपाध्यायाः, इति निरुक्त: प्रबुद्धजिनागमार्थयाथातथ्या:, सुचरितचूडामणयः, षट्ती सुरस्रोतस्विनोनदीपण मतयो, निरस्तनिद्रातन्द्राप्रमादाः, मुमेधसः, सुशीलाः शिष्यमेधानुरूपव्याख्यानाः, चतुर्दश विद्यास्थानव्याख्यातारः, तात्कालिकप्रवचनव्याख्यातारः, संग्रहानुग्रहादिगुरगहीनाः, तेभ्य उपाध्यायेभ्यो नमः नमस्कार: ।