________________
मङ्गलाचरण
रहस्याभावाद्वा अरहन्तः, रहस्यमन्तरायः तस्य शेषघातिवितयविनाशाविभाविनो भ्रष्टबीजवद कुरशक्तिहीन बी जवदित्यर्थः, निःशक्तीवृताघातिकर्मणो हननादरहन्तः ।
अतिशयपूजाहवाद वा अरहन्तः, स्वर्गावतरणजन्माभिषेकपरिनिष्क्रमण केवलज्ञानोत्पत्तिपरिनिर्वाणेषु देवकृतांनां पूजानां देवासुरमानवप्राप्त पूजाभ्योऽधिकरणतिरायानामा योग्यत्वादरर्हन्त:
स्व
याविर्भूतानन्तज्ञानदर्शन सुखवीर्य विरतिक्षायिकसम्यक्त्वदानलाभभोगोपभोगाद्यनन्तगुणत्वादिहैवात्मसात्कृत सिद्धस्वरूपः स्फटिकमणिमहोरगर्भोद्भूतादित्य बिम्बवद् देदीप्यमानाः, शरीरपरिमाणा अपि ज्ञानेन व्याप्तविश्वरूपाः स्वस्थित | शेषप्रमेयत्यतः प्राप्तविश्वरूपाः निर्गता शेषामयत्वतो निरामयाः, विगताशेषपापाञ्जनपुञ्जत्वेन निरञ्जना दोष कलातीतस्तो निष्कलाः तेभ्योइहंदभ्यो नमः नमस्कारः ।
धौतघा निचतुष्टयः । ज्ञानदृग्वीर्यसौख्याद् यः सोऽर्हन् धर्मोपदेशकः ॥
तथा वोक्त- दिव्यौदारिकदेहस्थो
1
सिद्धगुणानाह
णमो सिद्धाणं - सिद्धाः, निष्ठिताः कृतकृत्याः, सिद्धसाध्याः नष्टाष्टकर्माणः । अथवा सितं प्रभूतकालेन बद्ध चष्टप्रकारं कर्म शुक्लध्यानाग्निना ध्मात भस्मोकृतं यस्ते सिद्धाः इति निरुक्तिः । सितं बद्ध ग्रष्टप्रकारं कर्मेन्धनं घमातं दग्धं जाज्वल्यमान शुक्लध्यानानलेन यैस्ते सिद्धाः । अपुनरावृत्या निर्वृतिपुरीमगच्छत् स्म इति सिद्धा ।
अथवा
यद्वा- सिद्धगतिनामधेयं स्थानं प्राप्ताः यस्ते सिद्धाः ।