________________
स्तोत्रादिसंग्रहः
अथ मङ्गलाचरणम् एमो अरहताणं णमो सिद्धाणं णमो पाइरियाणं णमो उवज्झायाणं णमो लोए सब्वसाहूणं
अहंद्गुणानाहणमो प्ररहताण-अरिहननादरहन्तः । नरकतिर्थक कुमानुष्यप्रतावासगताशेषदुःखप्राप्तिनिमित्तत्वादरिर्मोहः । तथा च शेषकर्मव्यापारो वैफल्यमुपेयादिति चेन्न, शेषकर्मणो मोहतन्त्रस्वात् । न हि मोहमन्तरेण शेषकर्माणि स्वकार्यनिष्पत्ती व्यामृतान्युपलभ्यन्ते येन तेषां स्वातन्त्र्यं जायेत। मोहे विनष्टेऽपि कियन्तमपि कालं शेष कर्मणां सत्वोपलम्भान्न तेषां तत्तत्रत्वमिति चेन्न, बिनाटेरों जन्ममरणप्रवन्धलक्षण संसारोत्पादनसामर्थ्य मन्तरेण तत् सत्यस्यासत्त्वसमानत्यात्, केवलज्ञानाद्यशेषात्म गुणाविर्भावप्रतिबन्धन प्रत्ययसमर्थत्वाच्च । तस्यारेहेननादरहन्तः ।
रजोहनमादा ग्ररहन्तः, ज्ञानहगाबरणानि रजांभीव बहिरङ्गान्तरङ्गाशेषत्रिकालगोचरानन्तार्थव्यञ्जनपरिणामात्मकवस्तुविषय बोभानुभवप्रतिबन्धकत्वाद् रजांसि । मोहोनि रज:भस्म रजसा पुरिताननानामित्र भूयो मोहावरुद्धात्मनां जिह्मभावोपलम्भात् । किमिति त्रित यस्यैव विनाश उपदिश्यत इति चेन पन विनायस्य शेषकर्मविनाशाविनाभाबित्वात् तेषां हननादरहन्तः ।