________________
२७५
द्वाशानुप्रेक्षा:
पापागमाय परमेव भवेद् विमृद्ध ।। कामात् कुतः सुकृतदूरवता हितानि ।।२९।। दौर्विध्यदग्धमनसोऽन्तरूपाचमुक्तः । चितं यथोलसति ते स्फुरितोसरङ्गम् ।। धाम्नि स्फुरेद् यदि तथा परमात्मसंझे । कौतस्कृती तव भवेदिफला प्रपतिः ||३०||
संवरानप्रेक्षा ८ आगच्छतोऽभिनवकार्मणरेणुराशेः । जीवः करोति यदवस्खलनं वितन्द्रः ॥ सत्तस्वचामरधरः प्रणिधानहस्तः । सन्तो विदुस्तमिह संवरमात्मनीनम् ॥३१|| यस्त्वां विचिन्तयति सञ्चरते विचारैः । चार्वी चिनोति परिमुञ्चति चण्डभावम् ।। चेतो निकुञ्चति समञ्चति वृत्तमुच्चः । स क्षेत्रनाथ ! निरुणद्धि कृती रजांसि ।।३२।। नीरन्ध्रसन्धिरवधीरितनीरपूरः । पोतः सरित्पतिमय ति यथानपायः ।। जीवस्तथा अपितपूर्वतमःप्रतानः । क्षीणास्त्रवश्व परमं पदमाश्रयेत ॥३३।।
__ निर्जरानुप्रक्षा आपातरम्यरचनर्विरसावसानः । जन्मोद्भवैः सुखलवैः स्खलितान्तरङ्गः ।।