________________
द्वादशानुप्रेक्षाः
२७७
दुःखानुषङ्गकरमर्जितवान् यदेना । तत्त्वं सहस्व हतजीव ! नवप्रयातम् ॥३४|| कालुध्यमेषि यदिह स्वयमात्मकामो। जागर्ति सत्र ननु कर्मे पुरातनं ते ।। योऽहिं विवर्धयति कोऽपि विमुग्धबुद्धिः । स्वस्योदयाय स नरः प्रवरः कथं स्यात् ? ||३५|| आततपावकशिखाः सरसावलेखाः । स्वस्थे मनाग मनसि ते लघु विस्मरन्ति ।। तत्कालजानमतिविस्फुरितानि पश्चात् । जीवान्यथा यदि भवन्ति कुतोऽप्रियं ते ॥३६॥
लोकानप्रेक्षा १० मध्याधरोर्ध्वरचनः पवनत्रयान्तः । तुल्यः स्थितेन जघनस्थकरेण पुंमा ।। एकस्थिविस्तव निकेतनमेष लोकः । त्रस्यभिकीणजठरोऽअनिषण्णमोक्षः ॥३७॥ का न तावदिह कोऽपि वियेच्छया वा । दृष्टोऽन्यथा कटकृतावयि स प्रसङ्गः ।। कार्यं किमत्र सदनादिषु तक्षकाः । आहृत्य चेद त्रिभुवनं पुरुषः करोति ।।३८|| स्वं कल्मषावृतमतिनिरये तिरश्चि । पुण्योचितो दिनि नृषु द्वयकर्मयोमात् ।।