________________
२७८
द्वादशानुप्रेक्षाः
इत्थं निषीदसि जगत्त्रयमन्दिरेऽस्मिन् । स्वरं प्रचारविधये तव लोक एषः । ३९।। अत्राऽस्ति जीव ! न च किञ्चिदमुक्तमुक्तम् । स्थानं स्वया निखिलतः परिशीलनेन । तत्केवलं विगलिसाऽखिलकर्मजालम् । स्पृष्ट' कुतूहलाधयाऽपि न जातु धाम ||४||
बोव्यनुप्रेक्षा १० संसारमागरमिमं भ्रमता नितान्तम् । जीवन मानवभवः समवापि देवात् ।। तत्राऽपि यद् भवनमान्यकुले प्रसूतिः । सन्मङ्गतिश्च तदिहान्धकवतकीयम् ॥४१॥ कृच्छादनस्पतिगतेश्च्युत एष जीवः । श्वभ्रषु कल्मषवशेन पुनः प्रयाति ॥ तेभ्यः परस्परविरोधि मृगप्रसूतावस्याः पशुप्रतिनिभेषु कुमानवेषु ॥४२॥ संसारयन्त्रमुदयास्तघटीपरीतं । सातानतामसगुणं भृतमाधितोयः ।। इत्थं चतुर्गतिसरिस्परिवर्तमध्यम् । मात्राहयेत् स्वकृतकर्मफलानि मोक्तुम् ।।४।। आतङ्गशोकभयभोगकलत्रपुत्रः। यः खेदयेन् मनुजजन्म मनोरथाप्तम् ।।